SN 56.102 / SN v 474

Manussacutinirayasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

VAR: 11. Pañcagatipeyyālavagga → pañcagatipeyyālavaggo (bj) | gatiyo pañcakā (pts1)

11. Pañcagatipeyyālavagga

VAR: 102. Manussacutinirayasutta → manussacutisuttaṃ (bj) | pañcagati (pts1 tathāuparipi)

102. Manussacutinirayasutta

Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ— yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ, yadidaṃ— mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. “Evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti … pe ….

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: