SN 56.20 / SN v 430

Tathasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

2. Dhammacakkappavattanavagga

20. Tathasutta

“Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkhan’ti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ; ‘ayaṃ dukkhasamudayo’ti tathametaṃ avitathametaṃ anaññathametaṃ; ‘ayaṃ dukkhanirodho’ti tathametaṃ avitathametaṃ anaññathametaṃ; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ— imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Dasamaṃ.

Dhammacakkappavattanavaggo dutiyo.

Dhammacakkaṃ tathāgataṃ,
khandhā āyatanena ca;
Dhāraṇā ca dve avijjā,
vijjā saṅkāsanā tathāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: