SN 56.21 / SN v 431

Paṭhamakoṭigāmasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

3. Koṭigāmavagga

VAR: 21. Paṭhamakoṭigāmasutta → vijjā 1 (pts1)

21. Paṭhamakoṭigāmasutta

Ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme. Tatra kho bhagavā bhikkhū āmantesi: “catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa … pe … dukkhanirodhassa ariyasaccassa … pe … dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthi dāni punabbhavo”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Catunnaṃ ariyasaccānaṃ,
Yathābhūtaṃ adassanā;

VAR: Saṃsitaṃ → saṃsaraṃ (bj) | saṃsaritaṃ (s1-3, km, mr)


Saṃsitaṃ dīghamaddhānaṃ,
Tāsu tāsveva jātisu.

VAR: Tāni → yāni (s1-3, km, pts1, mr)

Tāni etāni diṭṭhāni,
bhavanetti samūhatā;
Ucchinnaṃ mūlaṃ dukkhassa,
natthi dāni punabbhavo”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: