SN 56.26 / SN v 434

Mittasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

3. Koṭigāmavagga

26. Mittasutta

“Ye hi keci, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ—mittā vā amaccā vā ñātī vā sālohitā vā—te vo, bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā nivesetabbā patiṭṭhāpetabbā.

Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ—mittā vā amaccā vā ñātī vā sālohitā vā—te vo, bhikkhave, imesaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā nivesetabbā patiṭṭhāpetabbā.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: