SN 56.32 / SN v 438

Khadirapattasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

4. Sīsapāvanavagga

VAR: 32. Khadirapattasutta → khadirasuttaṃ (bj) | khadiro (pts1)

32. Khadirapattasutta

“Yo, bhikkhave, evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.

Seyyathāpi, bhikkhave, yo evaṃ vadeyya:

VAR: saralapattānaṃ → salalapattānaṃ (bj) | palāsapattānaṃ (s1, s2, km, pts1) | saralasapattānaṃ (s3)

‘ahaṃ khadirapattānaṃ vā saralapattānaṃ vā āmalakapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī’ti— netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca … pe … dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.

Yo ca kho, bhikkhave, evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.

Seyyathāpi, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī’ti— ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca … pe … dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: