SN 56.33 / SN v 439

Daṇḍasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

4. Sīsapāvanavagga

33. Daṇḍasutta

“Seyyathāpi, bhikkhave, daṇḍo uparivehāsaṃ khitto sakimpi mūlena nipatati, sakimpi aggena nipatati;

VAR: taṇhāsaṃyojanā sandhāvantā saṃsarantā → taṇhāsaṃyojanabandhā sandhāvatā (mr)

evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṃyojanā sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa … pe … dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: