SN 56.39 / SN v 443

Indakhīlasutta

Forrás:

További változatok:

Darvas Gabriella / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

4. Sīsapāvanavagga

39. Indakhīlasutta

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti … pe …

VAR: ullokenti → olokenti (bj, s1-3)

‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti.

Seyyathāpi, bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātūpādāno same bhūmibhāge nikkhitto. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Taṃ kissa hetu? Lahukattā, bhikkhave, kappāsapicuno. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti.

Seyyathāpi, bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī.

VAR: neva saṅkampeyya → neva naṃ saṅkampeyya (bj, pts1)

Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya; pacchimāya cepi disāya … pe … uttarāya cepi disāya … pe … dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa. Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti … pe … ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti: ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa … pe … dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: