SN 56.44 / SN v 452

Kūṭāgārasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

5. Papātavagga

44. Kūṭāgārasutta

VAR: hi, bhikkhave → yo ca kho bhikkhave (s1-3, mr)

“Yo hi, bhikkhave, evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca … pe … dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.

Seyyathāpi, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī’ti— netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca … pe … dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.

Yo ca kho, bhikkhave, evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca … pe … dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.

Seyyathāpi, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ karitvā uparimaṃ gharaṃ āropessāmī’ti— ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya: ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca … pe … dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: