SN 56.45 / SN v 453

Vālasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

5. Papātavagga

VAR: 45. Vālasutta → chiggaḷa 1 (pts1)

45. Vālasutta

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

VAR: poṅkhānupoṅkhaṃ → pokhānupokhaṃ (s1-3, km) | poṅkhānupoṅkaṃ (pts1)

Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaṃ karonte, dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātente, poṅkhānupoṅkhaṃ avirādhitaṃ. Disvānassa etadahosi: “sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā; yatra hi nāma dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitan”ti.

Atha kho āyasmā ānando vesāliṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ, bhante, sambahule licchavikumārake santhāgāre upāsanaṃ karonte dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātente poṅkhānupoṅkhaṃ avirādhitaṃ. Disvāna me etadahosi: ‘sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā; yatra hi nāma dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitan’”ti.

“Taṃ kiṃ maññasi, ānanda, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā—

VAR: sattadhā → satadhā (bj, pts1)

yo dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā”ti? “Etadeva, bhante, dukkaratarañceva durabhisambhavatarañca yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā”ti.

VAR: Atha kho → atha kho te (bj, s1-3, km)

“Atha kho, ānanda, duppaṭivijjhataraṃ paṭivijjhanti, ye ‘idaṃ dukkhan’ti yathābhūtaṃ paṭivijjhanti … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ paṭivijjhanti.

Tasmātihānanda, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: