SN 56.47 / SN v 455

Paṭhamachiggaḷayugasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

5. Papātavagga

VAR: 47. Paṭhamachiggaḷayugasutta → chiggalasuttaṃ (bj) | chiggaḷa 2 (pts1)

47. Paṭhamachiggaḷayugasutta

VAR: ekacchiggaḷaṃ → ekacchiggalaṃ (bj)

“Seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷaṃ yugaṃ pakkhipeyya. Tatrāpissa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjeyya. Taṃ kiṃ maññatha, bhikkhave, api nu kho kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyā”ti? “Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenā”ti.

VAR: vinipātagatena bālena → vinipātaṃ gatena bālena (si) | vinītagatena bahulena (mr)

“Khippataraṃ kho so, bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya, na tvevāhaṃ, bhikkhave, sakiṃ vinipātagatena bālena manussattaṃ vadāmi.

Taṃ kissa hetu? Na hettha, bhikkhave, atthi dhammacariyā, samacariyā, kusalakiriyā, puññakiriyā. Aññamaññakhādikā ettha, bhikkhave, vattati dubbalakhādikā. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa … pe … dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: