SN 56.61 / SN v 465

Aññatrasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

VAR: 7. Paṭhamaāmakadhaññapeyyālavagga → āmakadhaññapeyyāle paṭhamavaggo (s1-3) | vaggo (pts1)

7. Paṭhamaāmakadhaññapeyyālavagga

61. Aññatrasutta

Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: “Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ—yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ, yadidaṃ—mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti.

VAR: manussehi → manussesu (si, mr)

“Evameva kho, bhikkhave, appamattakā te sattā ye manussesu paccājāyanti; atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa … pe … dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: