SN 56.62 / SN v 466

Paccantasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

7. Paṭhamaāmakadhaññapeyyālavagga

62. Paccantasutta

Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: “Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ—yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ, yadidaṃ—mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti.

VAR: milakkhesu → milakkhūsu (s1-3, km, mr)

“Evameva kho, bhikkhave, appamattakā te sattā ye majjhimesu janapadesu paccājāyanti; atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu … pe ….

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: