SN 56.96-101

–​101. Chedanādisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

10. Catutthaāmakadhaññapeyyālavagga

VAR: 96–​101. Chedanādisutta → chedanādisuttāni (bj) | vadha-ālopa-sāhasakāraṃ (pts1)

96–​101. Chedanādisutta

VAR: chedanavadhabandhanaviparāmosaālopasahasākārā → … sāhasākārā (pts1, mr)

… “Evameva kho, bhikkhave, appakā te sattā ye chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā; atha kho eteva bahutarā sattā ye chedanavadhabandhanaviparāmosaālopasahasākārā appaṭiviratā. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa … pe … dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Ekādasamaṃ.

Catutthaāmakadhaññapeyyālavaggo dasamo.

Khettaṃ kāyaṃ dūteyyañca,
tulākūṭaṃ ukkoṭanaṃ;
Chedanaṃ vadhabandhanaṃ,
viparālopaṃ sāhasanti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: