SN 6.9 / SN i 149//SN i 323

Turūbrahmasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 6

1. Paṭhamavagga

VAR: 9. Turūbrahmasutta → tudubrahmasuttaṃ (bj, s1-3, pts2) | tudu brahmā (pts1)

9. Turūbrahmasutta

Sāvatthinidānaṃ. Tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno.

VAR: turū → tudu (bj, s1-3, km, pts1-2)

Atha kho turū paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca: “pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti. “Kosi tvaṃ, āvuso”ti? “Ahaṃ turū paccekabrahmā”ti. “Nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato? Passa, yāvañca te idaṃ aparaddhan”ti.

“Purisassa hi jātassa,

VAR: kuṭhārī → kudhārī (s1-3, km, mr)


kuṭhārī jāyate mukhe;
Yāya chindati attānaṃ,
bālo dubbhāsitaṃ bhaṇaṃ.

Yo nindiyaṃ pasaṃsati,
Taṃ vā nindati yo pasaṃsiyo;
Vicināti mukhena so kaliṃ,
Kalinā tena sukhaṃ na vindati.

Appamattako ayaṃ kali,
Yo akkhesu dhanaparājayo;
Sabbassāpi sahāpi attanā,
Ayameva mahantataro kali;
Yo sugatesu manaṃ padosaye.

Sataṃ sahassānaṃ nirabbudānaṃ,
Chattiṃsati pañca ca abbudāni;

VAR: Yamariyagarahī → yamariye garahī (s1-3, km) | yamariyaṃ garahaṃ (mr)


Yamariyagarahī nirayaṃ upeti,
Vācaṃ manañca paṇidhāya pāpakan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: