SN 7.12 / SN i 173//SN i 373

Udayasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

2. Upāsakavagga

12. Udayasutta

Sāvatthinidānaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Dutiyampi kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami … pe … tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūretvā bhagavantaṃ etadavoca: “pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī”ti.

“Punappunañceva vapanti bījaṃ,
Punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā,
Punappunaṃ dhaññamupeti raṭṭhaṃ.

Punappunaṃ yācakā yācayanti,
Punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā,
Punappunaṃ saggamupenti ṭhānaṃ.

Punappunaṃ khīranikā duhanti,
Punappunaṃ vaccho upeti mātaraṃ;
Punappunaṃ kilamati phandati ca,
Punappunaṃ gabbhamupeti mando.

Punappunaṃ jāyati mīyati ca,

VAR: sivathikaṃ → sīvathikaṃ (bj, s1-3, km, pts1-2)


Punappunaṃ sivathikaṃ haranti;
Maggañca laddhā apunabbhavāya,

VAR: punappunaṃ jāyati bhūripañño”ti → punappunaṃ jāyati bhūripaññoti (s1-3, km, pts1, mr)


Na punappunaṃ jāyati bhūripañño”ti.

Evaṃ vutte, udayo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: