SN 7.13 / SN i 174//SN i 375

Devahitasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

2. Upāsakavagga

13. Devahitasutta

Sāvatthinidānaṃ. Tena kho pana samayena bhagavā vātehābādhiko hoti; āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi: “iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī”ti. “Evaṃ, bhante”ti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Addasā kho devahito brāhmaṇo āyasmantaṃ upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. Disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi:

“Tuṇhībhūto bhavaṃ tiṭṭhaṃ,
muṇḍo saṅghāṭipāruto;
Kiṃ patthayāno kiṃ esaṃ,
kiṃ nu yācitumāgato”ti.

“Arahaṃ sugato loke,
vātehābādhiko muni;
Sace uṇhodakaṃ atthi,
munino dehi brāhmaṇa.

Pūjito pūjaneyyānaṃ,
sakkareyyāna sakkato;

VAR: apaceyyānaṃ → apacaneyyānaṃ (si) | apacineyyānaṃ (s1-3, km, pts2)


Apacito apaceyyānaṃ,
tassa icchāmi hātave”ti.

Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato upavāṇassa pādāsi.

VAR: nhāpetvā → nahāpetvā (bj, pts1)

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ uṇhodakena nhāpetvā uṇhodakena phāṇitaṃ āloletvā bhagavato pādāsi. Atha kho bhagavato ābādho paṭippassambhi.

Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:

“Kattha dajjā deyyadhammaṃ,
kattha dinnaṃ mahapphalaṃ;
Kathañhi yajamānassa,
kathaṃ ijjhati dakkhiṇā”ti.

“Pubbenivāsaṃ yo vedī,
saggāpāyañca passati;
Atho jātikkhayaṃ patto,
abhiññāvosito muni.

Ettha dajjā deyyadhammaṃ,
ettha dinnaṃ mahapphalaṃ;
Evañhi yajamānassa,
evaṃ ijjhati dakkhiṇā”ti.

Evaṃ vutte, devahito brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: