SN 7.16 / SN i 179//SN i 385

Paccanīkasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

2. Upāsakavagga

16. Paccanīkasutta

Sāvatthinidānaṃ. Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi: “yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ.

VAR: tadevassāhaṃ → tadeva sāhaṃ (mr)VAR: paccanīkāssan”ti → paccanikāssanti (s1-3) | paccanīkassanti (pts1) | paccanīkasātanti (mr)

Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ paccanīkāssan”ti. Tena kho pana samayena bhagavā abbhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca: “bhaṇa samaṇadhamman”ti.

“Na paccanīkasātena,
suvijānaṃ subhāsitaṃ;
Upakkiliṭṭhacittena,
sārambhabahulena ca.

Yo ca vineyya sārambhaṃ,
appasādañca cetaso;
Āghātaṃ paṭinissajja,

VAR: sa ve → sace (s1-3, km, mr)


sa ve jaññā subhāsitan”ti.

Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: