SN 7.17 / SN i 179//SN i 386

Navakammikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

2. Upāsakavagga

17. Navakammikasutta

Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvānassa etadahosi: “ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. Ayaṃ samaṇo gotamo kiṃ kārāpento ramatī”ti? Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

“Ke nu kammantā karīyanti,
bhikkhu sālavane tava;
Yadekako araññasmiṃ,
ratiṃ vindati gotamo”ti.

“Na me vanasmiṃ karaṇīyamatthi,
Ucchinnamūlaṃ me vanaṃ visūkaṃ;
Svāhaṃ vane nibbanatho visallo,
Eko rame aratiṃ vippahāyā”ti.

Evaṃ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: