SN 7.3 / SN i 163//SN i 350

Asurindakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

1. Arahantavagga

3. Asurindakasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo: “bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte, bhagavā tuṇhī ahosi. Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “jitosi, samaṇa, jitosi, samaṇā”ti.

“Jayaṃ ve maññati bālo,
vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti,
yā titikkhā vijānato.

Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.

Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.

Ubhinnaṃ tikicchantānaṃ,
attano ca parassa ca;
Janā maññanti bāloti,
ye dhammassa akovidā”ti.

Evaṃ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: