SN 7.5 / SN i 164//SN i 352

Ahiṃsakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

1. Arahantavagga

5. Ahiṃsakasutta

Sāvatthinidānaṃ. Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “ahiṃsakāhaṃ, bho gotama, ahiṃsakāhaṃ, bho gotamā”ti.

“Yathā nāmaṃ tathā cassa,
siyā kho tvaṃ ahiṃsako;
Yo ca kāyena vācāya,
manasā ca na hiṃsati;
Sa ve ahiṃsako hoti,
yo paraṃ na vihiṃsatī”ti.

Evaṃ vutte, ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … abbhaññāsi. Aññataro ca panāyasmā ahiṃsakabhāradvājo arahataṃ ahosīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: