SN 7.7 / SN i 165//SN i 354

Suddhikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

1. Arahantavagga

7. Suddhikasutta

Sāvatthinidānaṃ. Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi:

VAR: Na brāhmaṇo → nābrāhmaṇo (?)

“Na brāhmaṇo sujjhati koci,
Loke sīlavāpi tapokaraṃ;
Vijjācaraṇasampanno,
So sujjhati na aññā itarā pajā”ti.

“Bahumpi palapaṃ jappaṃ,
na jaccā hoti brāhmaṇo;
Antokasambu saṅkiliṭṭho,
kuhanaṃ upanissito.

Khattiyo brāhmaṇo vesso,
Suddo caṇḍālapukkuso;
Āraddhavīriyo pahitatto,
Niccaṃ daḷhaparakkamo;
Pappoti paramaṃ suddhiṃ,
Evaṃ jānāhi brāhmaṇā”ti.

Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: