SN 7.8 / SN i 166//SN i 356

Aggikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

1. Arahantavagga

8. Aggikasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti: “aggiṃ juhissāmi, aggihuttaṃ paricarissāmī”ti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ gāthāya ajjhabhāsi:

“Tīhi vijjāhi sampanno,
jātimā sutavā bahū;
Vijjācaraṇasampanno,
somaṃ bhuñjeyya pāyasan”ti.

“Bahumpi palapaṃ jappaṃ,
na jaccā hoti brāhmaṇo;
Antokasambu saṅkiliṭṭho,
kuhanāparivārito.

Pubbenivāsaṃ yo vedī,
saggāpāyañca passati;
Atho jātikkhayaṃ patto,
abhiññāvosito muni.

Etāhi tīhi vijjāhi,
tevijjo hoti brāhmaṇo;
Vijjācaraṇasampanno,
somaṃ bhuñjeyya pāyasan”ti.

“Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhavan”ti.

“Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.

Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī”ti.

Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: