SN 7.9 / SN i 167//SN i 358

Sundarikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 7

1. Arahantavagga

9. Sundarikasutta

Ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi: “ko nu kho imaṃ habyasesaṃ bhuñjeyyā”ti? Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ. Disvāna vāmena hatthena habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami. Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho sundarikabhāradvājo brāhmaṇo “muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan”ti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi: “muṇḍāpi hi idhekacce brāhmaṇā bhavanti; yannūnāhaṃ taṃ upasaṅkamitvā jātiṃ puccheyyan”ti.

Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca: “kiṃjacco bhavan”ti?

“Mā jātiṃ puccha caraṇañca puccha,
Kaṭṭhā have jāyati jātavedo;
Nīcākulīnopi muni dhitimā,
Ājānīyo hoti hirīnisedho.

Saccena danto damasā upeto,
Vedantagū vusitabrahmacariyo;
Yaññopanīto tamupavhayetha,
Kālena so juhati dakkhiṇeyye”ti.

“Addhā suyiṭṭhaṃ suhutaṃ mama yidaṃ,
Yaṃ tādisaṃ vedagumaddasāmi;
Tumhādisānañhi adassanena,
Añño jano bhuñjati habyasesan”ti.

“Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhavan”ti.

“Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.

Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī”ti.

“Atha kassa cāhaṃ, bho gotama, imaṃ habyasesaṃ dammī”ti? “Na khvāhaṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso habyaseso bhutto sammā pariṇāmaṃ gaccheyya aññatra, brāhmaṇa, tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, brāhmaṇa, taṃ habyasesaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehī”ti.

Atha kho sundarikabhāradvājo brāhmaṇo taṃ habyasesaṃ appāṇake udake opilāpesi. Atha kho so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.

VAR: phālo → loho (mr)VAR: divasaṃsantatto → divasasantatto (bj, s1-3, km, pts1-2)

Seyyathāpi nāma phālo divasaṃsantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati; evameva so habyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.

Atha kho sundarikabhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sundarikabhāradvājaṃ brāhmaṇaṃ bhagavā gāthāhi ajjhabhāsi:

“Mā brāhmaṇa dāru samādahāno,
Suddhiṃ amaññi bahiddhā hi etaṃ;
Na hi tena suddhiṃ kusalā vadanti,
Yo bāhirena parisuddhimicche.

Hitvā ahaṃ brāhmaṇa dārudāhaṃ,

VAR: Ajjhattamevujjalayāmi → ajjhattameva jalayāmi (bj, s1-3, km, pts1)


Ajjhattamevujjalayāmi jotiṃ;
Niccagginī niccasamāhitatto,
Arahaṃ ahaṃ brahmacariyaṃ carāmi.

Māno hi te brāhmaṇa khāribhāro,
Kodho dhumo bhasmani mosavajjaṃ;
Jivhā sujā hadayaṃ jotiṭhānaṃ,
Attā sudanto purisassa joti.

Dhammo rahado brāhmaṇa sīlatittho,
Anāvilo sabbhi sataṃ pasattho;
Yattha have vedaguno sinātā,

VAR: Anallagattāva → anallīnagattāva (pts1, mr)


Anallagattāva taranti pāraṃ.

Saccaṃ dhammo saṃyamo brahmacariyaṃ,
Majjhe sitā brāhmaṇa brahmapatti;
Sa tujjubhūtesu namo karohi,
Tamahaṃ naraṃ dhammasārīti brūmī”ti.

Evaṃ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: