SN 8.12 / SN i 196//SN i 421

Vaṅgīsasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 8

1. Vaṅgīsavagga

12. Vaṅgīsasutta

Ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: hutvā → hoti (bj, s1-3, km)VAR: vimuttisukhaṃ paṭisaṃvedī → vimuttisukhapaṭisaṃvedī (bj, pts2) | vimuttisukhapatisamvedī (pts1)

Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hutvā vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imā gāthāyo abhāsi:

“Kāveyyamattā vicarimha pubbe,
Gāmā gāmaṃ purā puraṃ;
Athaddasāma sambuddhaṃ,
Saddhā no upapajjatha.

So me dhammamadesesi,

VAR: khandhāyatanadhātuyo → khandhe āyatanāni dhātuyo (s1-3, km, mr) | khandhe āyatānāni dhātuyo ca (pts1)


khandhāyatanadhātuyo;
Tassāhaṃ dhammaṃ sutvāna,
pabbajiṃ anagāriyaṃ.

Bahunnaṃ vata atthāya,
bodhiṃ ajjhagamā muni;
Bhikkhūnaṃ bhikkhunīnañca,
ye niyāmagataddasā.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Pubbenivāsaṃ jānāmi,
Dibbacakkhuṃ visodhitaṃ;
Tevijjo iddhipattomhi,
Cetopariyāyakovido”ti.

Nikkhantaṃ arati ceva,
pesalā atimaññanā;
Ānandena subhāsitā,
sāriputtapavāraṇā;
Parosahassaṃ koṇḍañño,
moggallānena gaggarā;
Vaṅgīsena dvādasāti.

Vaṅgīsasaṃyuttaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: