SN 8.3 / SN i 187//SN i 403

Pesalasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 8

1. Vaṅgīsavagga

VAR: 3. Pesalasutta → pesalāatimaññanāsuttaṃ (bj) | pesalātimaññanāsuttaṃ (s1-3) | pesalāatimaññanā (pts1)

3. Pesalasutta

Ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso attano paṭibhānena aññe pesale bhikkhū atimaññati. Atha kho āyasmato vaṅgīsassa etadahosi: “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yvāhaṃ attano paṭibhānena aññe pesale bhikkhū atimaññāmī”ti. Atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

“Mānaṃ pajahassu gotama,
Mānapathañca pajahassu;
Asesaṃ mānapathasmiṃ,
Samucchito vippaṭisārīhuvā cirarattaṃ.

Makkhena makkhitā pajā,
Mānahatā nirayaṃ papatanti;
Socanti janā cirarattaṃ,
Mānahatā nirayaṃ upapannā.

Na hi socati bhikkhu kadāci,
Maggajino sammāpaṭipanno;
Kittiñca sukhañca anubhoti,
Dhammadasoti tamāhu pahitattaṃ.

Tasmā akhilodha padhānavā,
Nīvaraṇāni pahāya visuddho;
Mānañca pahāya asesaṃ,
Vijjāyantakaro samitāvī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: