SN 8.6 / SN i 189//SN i 408

Sāriputtasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 8

1. Vaṅgīsavagga

VAR: 6. Sāriputtasutta → sārīputtasuttaṃ (s3)

6. Sāriputtasutta

Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: anelagalāya → aneḷagalāya (bj, pts2, mr) | anelagaḷāya (s1-3, km, pts1)

Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi: “ayaṃ kho āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca: “paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā”ti. “Paṭibhātu taṃ, āvuso vaṅgīsā”ti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi:

“Gambhīrapañño medhāvī,
maggāmaggassa kovido;
Sāriputto mahāpañño,
dhammaṃ deseti bhikkhunaṃ.

Saṃkhittenapi deseti,
vitthārenapi bhāsati;
Sāḷikāyiva nigghoso,
paṭibhānaṃ udīrayi.

Tassa taṃ desayantassa,
suṇanti madhuraṃ giraṃ;
Sarena rajanīyena,
savanīyena vaggunā;
Udaggacittā muditā,
sotaṃ odhenti bhikkhavo”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: