SN 8.8 / SN i 192//SN i 414

Parosahassasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 8

1. Vaṅgīsavagga

8. Parosahassasutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi: “ayaṃ kho bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi:

“Parosahassaṃ bhikkhūnaṃ,
sugataṃ payirupāsati;
Desentaṃ virajaṃ dhammaṃ,
nibbānaṃ akutobhayaṃ.

Suṇanti dhammaṃ vimalaṃ,
sammāsambuddhadesitaṃ;
Sobhati vata sambuddho,
bhikkhusaṅghapurakkhato.

Nāganāmosi bhagavā,
isīnaṃ isisattamo;
Mahāmeghova hutvāna,
sāvake abhivassati.

Divāvihārā nikkhamma,

VAR: satthudassanakamyatā → satthudassanakāmatā (s1-3, km)


satthudassanakamyatā;
Sāvako te mahāvīra,
pāde vandati vaṅgiso”ti.

“Kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānasova taṃ paṭibhantī”ti? “Na kho me, bhante, imā gāthāyo pubbe parivitakkitā, atha kho ṭhānasova maṃ paṭibhantī”ti. “Tena hi taṃ, vaṅgīsa, bhiyyoso mattāya pubbe aparivitakkitā gāthāyo paṭibhantū”ti. “Evaṃ, bhante”ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyoso mattāya bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi:

VAR: Ummaggapathaṃ → ummaggasathaṃ (si) | ummaggasataṃ (s1-3, km, mr)

“Ummaggapathaṃ mārassa abhibhuyya,
Carasi pabhijja khilāni;
Taṃ passatha bandhapamuñcakaraṃ,
Asitaṃ bhāgaso pavibhajaṃ.

Oghassa nittharaṇatthaṃ,
Anekavihitaṃ maggaṃ akkhāsi;
Tasmiñce amate akkhāte,
Dhammaddasā ṭhitā asaṃhīrā.

VAR: ativijjha → ativijjha dhammaṃ (bj, s1-3, km, pts2)

Pajjotakaro ativijjha,
Sabbaṭṭhitīnaṃ atikkamamaddasa;
Ñatvā ca sacchikatvā ca,
Aggaṃ so desayi dasaddhānaṃ.

Evaṃ sudesite dhamme,

VAR: pamādo vijānataṃ dhammaṃ → ko pamādo vijānataṃ (bj, s1-3, km)


Ko pamādo vijānataṃ dhammaṃ;
Tasmā hi tassa bhagavato sāsane,
Appamatto sadā namassamanusikkhe”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: