SN 8.9 / SN i 193//SN i 417

Koṇḍaññasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 8

1. Vaṅgīsavagga

9. Koṇḍaññasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

VAR: aññāsikoṇḍañño → aññākoṇḍañño (bj, s1-3, km, pts2)

Atha kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti: “koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā”ti. Atha kho āyasmato vaṅgīsassa etadahosi: “ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti: ‘koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā’ti. Yannūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi:

“Buddhānubuddho so thero,
koṇḍañño tibbanikkamo;
Lābhī sukhavihārānaṃ,
vivekānaṃ abhiṇhaso.

Yaṃ sāvakena pattabbaṃ,
satthusāsanakārinā;
Sabbassa taṃ anuppattaṃ,
appamattassa sikkhato.

Mahānubhāvo tevijjo,
cetopariyāyakovido;

VAR: buddhadāyādo → buddhasāvako (pts1)


Koṇḍañño buddhadāyādo,
pāde vandati satthuno”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: