SN 9.1 / SN i 197//SN i 424

Vivekasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 9

1. Vanavagga

1. Vivekasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:

“Vivekakāmosi vanaṃ paviṭṭho,
Atha te mano niccharatī bahiddhā;
Jano janasmiṃ vinayassu chandaṃ,
Tato sukhī hohisi vītarāgo.

Aratiṃ pajahāsi sato,
Bhavāsi sataṃ taṃ sārayāmase;
Pātālarajo hi duttaro,
Mā taṃ kāmarajo avāhari.

VAR: paṃsukunthito → paṃsukuṇḍito (bj, s1-3, km, pts1) | paṃsuguṇṭhito (pts2) | paṃsukuṇṭhito (mr)

Sakuṇo yathā paṃsukunthito,
Vidhunaṃ pātayati sitaṃ rajaṃ;
Evaṃ bhikkhu padhānavā satimā,
Vidhunaṃ pātayati sitaṃ rajan”ti.

Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: