SN 9.3 / SN i 198//SN i 427

Kassapagottasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 9

1. Vanavagga

3. Kassapagottasutta

Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi:

“Giriduggacaraṃ chetaṃ,
appapaññaṃ acetasaṃ;
Akāle ovadaṃ bhikkhu,
mandova paṭibhāti maṃ.

Suṇāti na vijānāti,
Āloketi na passati;
Dhammasmiṃ bhaññamānasmiṃ,
Atthaṃ bālo na bujjhati.

Sacepi dasa pajjote,
dhārayissasi kassapa;
Neva dakkhati rūpāni,
cakkhu hissa na vijjatī”ti.

Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: