SN 9.5 / SN i 199//SN i 429

Ānandasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 9

1. Vanavagga

5. Ānandasutta

Ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā ānando ativelaṃ gihisaññattibahulo viharati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi:

“Rukkhamūlagahanaṃ pasakkiya,
Nibbānaṃ hadayasmiṃ opiya;

VAR: gotama mā pamādo → mā ca pamādo (bj, pts1-2)


Jhāya gotama mā pamādo,
Kiṃ te biḷibiḷikā karissatī”ti.

Atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: