SN 9.6 / SN i 200//SN i 430

Anuruddhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 9

1. Vanavagga

6. Anuruddhasutta

Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi:

“Tattha cittaṃ paṇidhehi,
yattha te vusitaṃ pure;
Tāvatiṃsesu devesu,
sabbakāmasamiddhisu;
Purakkhato parivuto,
devakaññāhi sobhasī”ti.

“Duggatā devakaññāyo,
sakkāyasmiṃ patiṭṭhitā;
Te cāpi duggatā sattā,
devakaññāhi patthitā”ti.

“Na te sukhaṃ pajānanti,
ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ,
tidasānaṃ yasassinan”ti.

“Na tvaṃ bāle vijānāsi,
yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho.

Natthi dāni punāvāso,
devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: