SN 9.7 / SN i 200//SN i 432

Nāgadattasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 9

1. Vanavagga

7. Nāgadattasutta

Ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi:

“Kāle pavisa nāgadatta,
Divā ca āgantvā ativelacārī;
Saṃsaṭṭho gahaṭṭhehi,
Samānasukhadukkho.

Bhāyāmi nāgadattaṃ suppagabbhaṃ,
Kulesu vinibaddhaṃ;
Mā heva maccurañño balavato,

VAR: vasaṃ upesī”ti → vasamesīti (bj, s1-3, km) | vasam eyyā ti (pts1-2)


Antakassa vasaṃ upesī”ti.

Atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: