SN 9.8 / SN i 201//SN i 433

Kulagharaṇīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 9

1. Vanavagga

8. Kulagharaṇīsutta

Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelaṃ ajjhogāḷhappatto viharati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī, tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:

“Nadītīresu saṇṭhāne,
sabhāsu rathiyāsu ca;
Janā saṅgamma mantenti,

VAR: tañca → tvañca (mr)


mañca tañca kimantaran”ti.

“Bahūhi saddā paccūhā,
khamitabbā tapassinā;
Na tena maṅku hotabbaṃ,
na hi tena kilissati.

Yo ca saddaparittāsī,
vane vātamigo yathā;
Lahucittoti taṃ āhu,
nāssa sampajjate vatan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: