Szótár
(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)
nibbána, 27 találat.
nibbana →
bodhirasa
free from desire, without craving
DHP 283 maggavaggo
vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ, chetvā vanañ'ca vanathañ'ca, nibbanā hotha bhikkhavo.
nibbana →
bodhirasa
forestless, without forest, clear (land)
DHP 283 maggavaggo
vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ, chetvā vanañ'ca vanathañ'ca, nibbanā hotha bhikkhavo.
nibbāna →
bodhirasa
going out (of a lamp), extinguishing (of a fire), quenching
DHP 204 sukhavaggo
ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ, vissāsaparamā ñāti, nibbānaṃ paramaṃ sukhaṃ.
AN 3.91 dutiya sikkhattayasuttaṃ
viññāṇassa nirodhena, taṇhākkhayavimuttino, pajjotass'eva nibbānaṃ, vimokkho hoti cetaso'ti.
accuta →
bodhirasa
everlasting, eternal, stable, epithet of nibbāna, lit. not falling
DHP 225 kodhavaggo
ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā, te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare.
SN 22.95 pheṇapiṇḍūpamasuttaṃ
jaheyya sabbasaṃyogaṃ, kareyya saraṇ'attano, careyy'ādittasīso'va, patthayaṃ accutaṃ padan'ti.
anibbānasaṃvattanika →
bodhirasa
not leading to putting out the fire, not conducive to nibbāna
ITI 87 andhakaraṇasuttaṃ
byāpādavitakko, bhikkhave, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko.
nibbanatha →
bodhirasa
free from desire, free from craving
DHP 344 taṇhāvaggo
yo nibbanatho van'ādhimutto, vanamutto vanam'eva dhāvati, taṃ puggalam'etha passatha, mutto bandhanam'eva dhāvati.
nibbānadhātu →
bodhirasa
condition of being liberated, lit. extinguished state
UD 45 uposathasuttaṃ
evam'eva kho, bhikkhave, bahū ce'pi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati
nibbānagamana →
bodhirasa
leading to putting out the fire, conducive to nibbāna
DHP 289 maggavaggo
etam'atthavasaṃ ñatvā, paṇḍito sīlasaṃvuto, nibbānagamanaṃ maggaṃ, khippam'eva visodhaye.
nibbānagāmī →
bodhirasa
leading to putting out the fire, conducive to nibbāna
DHP 75 bālavaggo
aññā hi lābh'ūpanisā, aññā nibbānagāminī, evam'etaṃ abhiññāya, bhikkhu buddhassa sāvako, sakkāraṃ n'ābhinandeyya, vivekam'anubrūhaye.
nibbānamattano →
bodhirasa
one’s own quenching, one’s own going out, lit. extinguishing of one’s self
UD 25 mahāmoggallānasuttaṃ
sati kāyagatā upaṭṭhitā, chasu phass'āyatanesu saṃvuto, satataṃ bhikkhu samāhito, jaññā nibbānam'attano'ti.
nibbānaninna →
bodhirasa
slanting to nibbāna, sloping to nibbāna, inclinging to nibbāna
SN 35.241 paṭhama dārukkhandhopamasuttaṃ
na āvaṭṭaggāho gahessati, na antopūtī bhavissatha, evaṃ tumhe, bhikkhave, nibbānaninnā bhavissatha nibbānapoṇā nibbānapabbhārā.
nibbānapabbhāra →
bodhirasa
slanting to nibbāna, sloping to nibbāna, inclining to nibbāna
SN 35.241 paṭhama dārukkhandhopamasuttaṃ
na āvaṭṭaggāho gahessati, na antopūtī bhavissatha, evaṃ tumhe, bhikkhave, nibbānaninnā bhavissatha nibbānapoṇā nibbānapabbhārā.
nibbānapada →
bodhirasa
state of nibbāna
SNP 63 hemaka māṇava pucchā pārāyanavaggo 8
idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka, chandarāgavinodanaṃ, nibbānapadam'accutaṃ.
nibbānapariyosāna →
bodhirasa
culminating in nibbāna, finishing with nibbāna
AN 10.58 mūlakasuttaṃ
samādhippamukhā sabbe dhammā, sat'ādhipateyyā sabbe dhammā, paññ'uttarā sabbe dhammā, vimuttisārā sabbe dhammā, amat'ogadhā sabbe dhammā, nibbānapariyosānā sabbe dhammā'ti.
SN 48.42 uṇṇābha brāhmaṇasuttaṃ
accayāsi, brāhmaṇa, pañhaṃ, n'āsakkhi pañhassa pariyantaṃ gahetuṃ. nibbānogadhañ'hi, brāhmaṇa, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānan'ti.
nibbānaparāyaṇa →
bodhirasa
culminating in nibbāna, destined for nibbāna
SN 48.42 uṇṇābha brāhmaṇasuttaṃ
accayāsi, brāhmaṇa, pañhaṃ, n'āsakkhi pañhassa pariyantaṃ gahetuṃ. nibbānogadhañ'hi, brāhmaṇa, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānan'ti.
nibbānapoṇa →
bodhirasa
sloping to nibbāna, inclining to nibbāna, leading to nibbāna
AN 6.102 anavatthitasuttaṃ
nibbānapoṇañ'ca me mānasaṃ bhavissati, saṃyojanā ca me pahānaṃ gacchissanti, paramena ca sāmaññena samannāgato bhavissāmī'ti.
SN 35.241 paṭhama dārukkhandhopamasuttaṃ
na āvaṭṭaggāho gahessati, na antopūtī bhavissatha, evaṃ tumhe, bhikkhave, nibbānaninnā bhavissatha nibbānapoṇā nibbānapabbhārā.
nibbānasacchikiriyā →
bodhirasa
personally experiencing liberation, personal experience of the fire going out
DN 22.1 mahāsatipaṭṭhānasuttaṃ
ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅ'gamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yad'idaṃ cattāro satipaṭṭhānā
nibbānasaṃvattanika →
bodhirasa
leading to putting out the fire, conducive to nibbāna
ITI 87 andhakaraṇasuttaṃ
nekkhammavitakko, bhikkhave, anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko.
nibbānogadha →
bodhirasa
immersed in nibbāna
SN 48.42 uṇṇābha brāhmaṇasuttaṃ
accayāsi, brāhmaṇa, pañhaṃ, n'āsakkhi pañhassa pariyantaṃ gahetuṃ. nibbānogadhañ'hi, brāhmaṇa, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānan'ti.
nibbāti →
bodhirasa
blows out, puts out (the fire), attains nibbāna
SNP 52 tuvaṭakasuttaṃ aṭṭhakavaggo 14
pucchāmi taṃ ādiccabandhu, vivekaṃ santipadañ'ca mahesi, kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci.
parinibbāna →
bodhirasa
completely gone out (of a fire)
MN 35 cūḷa saccakasuttaṃ
buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī'ti
parinibbāti →
bodhirasa
is extinguished, is liberated, enters nibbāna
DHP 126 pāpavaggo
gabbham'eke uppajjanti, nirayaṃ pāpakammino, saggaṃ sugatino yanti, parinibbanti anāsavā.
AN 7.64 kodhanasuttaṃ
vītakodhā anāyāsā, vītalobhā anussukā, dantā kodhaṃ pahantvāna, parinibbanti anāsavā'ti.
parinibbāyati →
bodhirasa
is extinguished, is liberated, enters nibbāna
SN 35.234 udāyīsuttaṃ
so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññ'eva parinibbāyati.
DN 16.20 mahāparinibbānasuttaṃ
na tāv'āhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā
parinibbāyi →
bodhirasa
was extinguished, was liberated, entered nibbāna
DNa 16.14 mahāparinibbāna suttavaṇṇanā
bhagavā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. tattha gatakāle mahāmoggallānatthero parinibbāyi
pāra →
bodhirasa
far shore, bank on the other side, epithet of nibbāna
MN 82 raṭṭhapālasuttaṃ
oraṃ samuddassa atittarūpo, pāraṃ samuddassa'pi patthayetha, rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti, ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.
SNP 59 mettagū māṇava pucchā pārāyanavaggo 4
yaṃ brāhmaṇaṃ vedagum'ābhijaññā, akiñcanaṃ kāmabhave asattaṃ, addhā hi so ogham'imaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
santipada →
bodhirasa
state of peace, tranquillity, epithet of nibbāna
ITI 87 andhakaraṇasuttaṃ
tayo vitakke kusale vitakkaye, tayo pana akusale nirākare, sa ve vitakkāni vicāritāni, sameti vuṭṭhī'va rajaṃ samūhataṃ, sa ve vitakk'ūpasamena cetasā, idh'eva so santipadaṃ samajjhagā'ti.
SNP 66 jatukaṇṇi māṇava pucchā pārāyanavaggo 11
sutvān'ahaṃ vīram'akāmakāmiṃ, oghātigaṃ puṭṭhum'akāmam'āgamaṃ, santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi me taṃ.
uttamattha →
bodhirasa
nibbāna, ultimate good, summum bonum, supreme goal
ITI 16 paṭhamasekhasuttaṃ
yoniso manasikāro, dhammo sekhassa bhikkhuno, natth'añño evaṃ bahukāro, uttam'atthassa pattiyā, yoniso padahaṃ bhikkhu, khayaṃ dukkhassa pāpuṇe'ti.
TH 236 cūḷapanthaka theragāthā
tass'āhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato, samādhiṃ paṭipādesiṃ, uttam'atthassa pattiyā.