Szótár

(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)

abhiññāya, 6 találat.

abhijānāti →

pts

abhiññāya SN.iv.16; SN.v.392; Snp.534 (sabbadhammaṃ), Snp.743 (jātikkhayaṃ), Snp.1115, Snp.1148; Iti.91…

jānāti →

pts

…passitvā, viditaṃ katvā, abhiññāya & disvā. The use of the emphatic phrase jānāti passati is very frequent. Yaṃ tvaṃ na jānāsi na…

nibbāna →

pts

…form as; “upasamāya abhiññāya sambodhāya nibbānāya saṃvattati,” with ref. to majjhimā paṭipadā at Vin.i.10 = SN.iv.331 =…

pariññā →

pts

…ger. of parijānāti (like abhiññāya → abhijānitvā) for the usual parijānitvā It is freq. found in poetry & in formulas (like…

tattha →

pts

…that, etc. Snp.1115 (etam abhiññāya tato tattha vipassati: Snp-a tatra); tattha yo manku hoti Dhp.249 (= tasmiṃ dāne m. Dhp-a.iii.359)…

upasama →

pts

…(in freq. phrase upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; see nibbāna iii.7); DN.i.50; DN.iii.130 sq.,…