seyyathā

adverb as, just as, s. pi Vin.i.5; DN.i.45; Iti.90, Iti.113; Ja.i.339; seyyathīdaṃ as follows “i.e.” or “viz.” Vin.i.10; DN.i.89; DN.ii.91; SN.v.421; Iti.99.

= taṃ yathā, with Māgadhī se˚ for ta˚; cp. sayathā & taṃyathā