pli-tv-bu-vb-pc34

Kāṇamātusikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhojanavagga

34. Kāṇamātusikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā gāmake aññatarassa purisassa dinnā hoti.

Atha kho kāṇā mātugharaṃ agamāsi kenacideva karaṇīyena. Atha kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi— “āgacchatu kāṇā, icchāmi kāṇāya āgatan”ti.

VAR: pūvaṃ → pūpaṃ (ṇvādi­mog­gallāne)

Atha kho kāṇamātā upāsikā “kismiṃ viya rittahatthaṃ gantun”ti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi.

Dutiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi— “āgacchatu kāṇā, icchāmi kāṇāya āgatan”ti. Dutiyampi kho kāṇamātā upāsikā “kismiṃ viya rittahatthaṃ gantun”ti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi.

Tatiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi— “āgacchatu kāṇā, icchāmi kāṇāya āgataṃ. Sace kāṇā nāgacchissati, ahaṃ aññaṃ pajāpatiṃ ānessāmī”ti. Tatiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Atha kho kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi.

Assosi kho kāṇā—“tena kira purisena aññā pajāpati ānītā”ti. Sā rodantī aṭṭhāsi.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāṇamātāya upāsikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāṇamātā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāṇamātaraṃ upāsikaṃ bhagavā etadavoca—“kissāyaṃ kāṇā rodatī”ti? Atha kho kāṇamātā upāsikā bhagavato etamatthaṃ ārocesi. Atha kho bhagavā kāṇamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi. Aññataro upāsako tassa bhikkhuno sattuṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi sattuṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi sattuṃ dāpesi. Yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ agamāsi.

Atha kho so upāsako te manusse etadavoca— “ajjaṇho, ayyā, āgametha, yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ. Pātheyyaṃ paṭiyādessāmī”ti.

VAR: Nāyyo → nāyya (bj, s1-3)

“Nāyyo sakkā āgametuṃ, payāto sattho”ti agamaṃsu.

Atha kho tassa upāsakassa pātheyyaṃ paṭiyādetvā pacchā gacchantassa corā acchindiṃsu. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti. Ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinno”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃghasuṭṭhutāya, saṃghaphāsutāya … pe … vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: uttari → uttariṃ (bj, s1-3)VAR: paṭiggaṇheyya → paṭigaṇheyya (pts1)

“Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā tato ce uttari paṭiggaṇheyya pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ. Ayaṃ tattha sāmīcī”ti. (34:83)

Bhikkhuṃ paneva kulaṃ upagatanti kulaṃ nāma cattāri kulāni— khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Upagatanti tattha gataṃ.

Pūvaṃ nāma yaṃ kiñci paheṇakatthāya paṭiyattaṃ.

Manthaṃ nāma yaṃ kiñci pātheyyatthāya paṭiyattaṃ.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Ākaṅkhamānenāti icchamānena.

Dvattipattapūrā paṭiggahetabbāti dvetayo pattapūrā paṭiggahetabbā.

Tato ce uttari paṭigaṇheyyāti tatuttari paṭiggaṇhāti, āpatti pācittiyassa.

Dvattipattapūre paṭiggahetvā tato nikkhamantena bhikkhuṃ passitvā ācikkhitabbaṃ— “amutra mayā dvattipattapūrā paṭiggahitā, mā kho tattha paṭiggaṇhī”ti. Sace passitvā na ācikkhati, āpatti dukkaṭassa. Sace ācikkhite paṭiggaṇhāti, āpatti dukkaṭassa.

Tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti paṭikkamanaṃ nīharitvā saṃvibhajitabbaṃ.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

Atirekadvattipattapūre atirekasaññī paṭiggaṇhāti, āpatti pācittiyassa. Atirekadvattipattapūre vematiko paṭiggaṇhāti, āpatti pācittiyassa. Atirekadvattipattapūre ūnakasaññī paṭiggaṇhāti, āpatti pācittiyassa.

Ūnakadvattipattapūre atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipattapūre vematiko, āpatti dukkaṭassa. Ūnakadvattipattapūre ūnakasaññī, anāpatti.

Anāpatti— dvattipattapūre paṭiggaṇhāti, ūnakadvattipattapūre paṭiggaṇhāti, na paheṇakatthāya na pātheyyatthāya paṭiyattaṃ denti, paheṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti, gamane paṭippassaddhe denti, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano, dhanena, ummattakassa, ādikammikassāti.


Kāṇamātusikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: