pli-tv-bu-vb-pc42

Uyyojanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Acelakavagga

42. Uyyojanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca— “ehāvuso, gāmaṃ piṇḍāya pavisissāmā”ti. Tassa adāpetvā uyyojesi— “gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī”ti. Atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, paṭikkamanepi bhattavissaggaṃ na sambhāvesi, chinnabhatto ahosi.

Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto bhikkhuṃ—‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’ti tassa adāpetvā uyyojessatī”ti … pe … “saccaṃ kira tvaṃ, upananda, bhikkhuṃ—‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’ti tassa adāpetvā uyyojesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, bhikkhuṃ—“ehāvuso, gāmaṃ piṇḍāya pavisissāmā”ti tassa adāpetvā uyyojessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: bhikkhuṃ—‘ehāvuso → bhikkhuṃ evaṃ vadeyya ehāvuso (syā1-3)

“Yo pana bhikkhu bhikkhuṃ—‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’ti tassa dāpetvā vā adāpetvā vā uyyojeyya— ‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’ti, etadeva paccayaṃ karitvā anaññaṃ, pācittiyan”ti. (42:91)

Yo panāti yo, yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Ehāvuso, gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi, gāmo ceva nigamo ca.

Tassa dāpetvāti yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā dāpetvā.

Adāpetvāti na kiñci dāpetvā.

Uyyojeyyāti mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti— “gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī”ti uyyojeti, āpatti dukkaṭassa. Dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa āpatti dukkaṭassa. Vijahite, āpatti pācittiyassa.

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti uyyojetuṃ.

Upasampanne upasampannasaññī uyyojeti, āpatti pācittiyassa. Upasampanne vematiko uyyojeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī uyyojeti, āpatti pācittiyassa.

Kalisāsanaṃ āropeti, āpatti dukkaṭassa. Anupasampannaṃ uyyojeti, āpatti dukkaṭassa. Kalisāsanaṃ āropeti, āpatti dukkaṭassa.

Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Anāpatti— “ubho ekato na yāpessāmā”ti uyyojeti, “mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatī”ti uyyojeti, “mātugāmaṃ passitvā anabhiratiṃ uppādessatī”ti uyyojeti, “gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā nīharā”ti uyyojeti, na anācāraṃ ācaritukāmo, sati karaṇīye uyyojeti, ummattakassa, ādikammikassāti.


Uyyojanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: