SN 35.154 / SN iv 140

Indriyasampannasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 35

15. Navapurāṇavagga

VAR: 154. Indriyasampannasutta → indriya (pts1)

154. Indriyasampannasutta

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami … pe … ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: “‘indriyasampanno, indriyasampanno’ti, bhante, vuccati. Kittāvatā nu kho, bhante, indriyasampanno hotī”ti?

“Cakkhundriye ce, bhikkhu, udayabbayānupassī viharanto cakkhundriye nibbindati … pe … jivhindriye ce, bhikkhu, udayabbayānupassī viharanto jivhindriye nibbindati … pe … manindriye ce, bhikkhu, udayabbayānupassī viharanto manindriye nibbindati. Nibbindaṃ virajjati … pe … vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, bhikkhu, indriyasampanno hotī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: