abhibhavati

to overcome, master, be lord over, vanquish, conquer SN.i.18, SN.i.32, SN.i.121 (maraṇaṃ); SN.iv.71 (rāgadose), SN.i.117 (kodhaṃ), SN.i.246, SN.i.249 (sāmikaṃ); Ja.i.56 Ja.i.280; Pv-a.94 (= balīyati, vaḍḍhati)
fut abhihessati see abhihāreti 4
ger abhibhuyya Vin.i.294; Dhp.328; Iti.41 (māraṃ sasenaṃ); Snp.45, Snp.72 (˚cārin), Snp.1097, Cnd.85 (= abhibhavitvā ajjhottharitvā, pariyādiyitvā); and abhibhavitvā Pv-a.113 (= pasayha), Pv-a.136
grd abhibhavanīya to be overcome Pv-a.57
pass ppr. abhibhūyamāna being overcome (by) Pv-a.80, Pv-a.103
pp abhibhūta (q.v.).

abhi + bhavati