paṭāṇi

at Vin.iv.46 (paṭāṇi dinnā hoti) is not clear, it is explained by Bdhgh as “mañcapidhānaṃ (for ˚pīṭhānaṃ pādasikhāsu āṇi dinno hoti.” At DN-a.i.77 we find the foll. “visūkaṃ paṭāni (sic.)-bhūtaṃ dassanan ti visūkadassanaṃ” and at Dhs-a.393: “paṭāni-gahaṇaṃ gahetvā ekapaden’ eva taṃ nissaddaṃ akāsiṃ.”