Szótár
(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)
kāmaṃ, 74 találat.
kāmaṃ →
bodhirasa
freely, according to one’s wishes, according to inclination
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyyan'ti.
kāmaṃ →
bodhirasa
gladly, happily, willingly
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
SNP 51 mahābyūhasuttaṃ aṭṭhakavaggo 13
passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tāni'm'eva, kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.
kāmaṃ →
bodhirasa
indeed, surely, lit. according to desire
MN 60 apaṇṇakasuttaṃ
kāmaṃ kho pana m'āhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca pan'āyaṃ bhavaṃ purisapuggalo diṭṭh'eva dhamme viññūnaṃ gārayho
kāmaṃ →
ncped
…please; esp. (usually with imperat.) let them… as they please; even if…; kāmaṃ … na (or mā) …, even if… not…; rather…
okkamamāna →
bodhirasa
falling (into), entering (into), lit. going down
JAa 1.N.2 avidūre nidānakathā
uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa.
yatthakāmaṃ →
bodhirasa
wherever it wants, where one likes
DHP 326 nāgavaggo
idaṃ pure cittam'acāri cārikaṃ, yen'icchakaṃ yatthakāmaṃ yathāsukhaṃ, tad'ajj'ahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
yena kāmaṃ pakkamati →
bodhirasa
goes on one’s way, goes wherever one wishes to
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyyan'ti.
anucaṅkamamāna →
ncped
anukkamamāna →
ncped
caṅkamamāna →
ncped
of caṅkamati
ekamaṃsakhala →
ncped
single mash or mass of flesh
kamamāna →
ncped
kāmamayika →
ncped
arising from the pleasure of the senses
okkamamāna →
ncped
abbhuṭṭhāti →
pts
(˚ṭṭhahati) to get up to, proceed to, DN.i.105 (cankamaṃ).
abhi + ud + sthā
avasussati →
pts
…later quotations of the old kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatu (upasussatu sarīre maṃsalohitaṃ Ja.i.71, Ja.i.110; Sdhp.46….
citta →
pts
Citta1 & Citra
adjective variegated, manifold, beautiful; tasty, sweet, spiced (of cakes), Ja.iv.30 (geṇḍuka); Dhp.171 (rājaratha); Vv.47#9; Pv.ii.11#2 (aneka˚); Pv.iv.3#13 (pūvā = madhurā …
cuṇṇaka →
pts
adjective
- a preparation of chunam, paint (for the face, mukha˚) DN.i.7; MN.ii.64 = Thag.771; Ja.v.302
- powder; cuṇṇakajātāni reduced to powder MN.iii.92 (aṭṭhikāni)
■ f. -ikā in cuṇṇikam …
eḷagga →
pts
in kāmāmis˚ at Pv-a.107 is to be read kāmāmise lagga˚.
kama →
pts
- (nt.) going, proceeding course, step, way, manner, e.g. sabbatth’âvihatakkama “having a course on all sides unobstructed Sdhp.425; vaḍḍhana˚ process of development Bdhd 96 paṭiloma˚ (going) the opp …
kamati →
pts
to walk
I. lit.
- c. loc. to walk, travel, go through: dibbe pathe Snp.176; ariye pathe SN.i.33; ākāse DN.i.212 = MN.i.69 = AN.iii.17.
- c. acc. to go or get to, to enter MN.ii.18; Ja.vi.1 …
khala →
pts
- corn ready for threshing, the threshing floor Cnd.587; Vism.120; DN-a.i.203 (khalaṃ sodheti).
- threshing, mash, in ekamaṃsa-khalaṃ karoti “to reduce to one mash of flesh” DN.i.52 = MN.i.377 (+ …
kāma →
pts
…###
kāmaṃ acc. as adv.
- yathā kāmaṃ according to inclination, at will, as much as one chooses SN.i.227;…
kāmeti →
pts
…Pv-a.73; Vv-a.127; and kāmetabba Ja.v.156 (= kamaṇīya); ppr. (kāmaṃ kāmayamānassa Snp.766 (= icchamānassa,…
vinadati →
pts
to cry or shout out, to scold Ja.iii.147 (kāmaṃ vinadantu let them shout!). Cp. BSk. vinādita “reviled” Divy.540.
vi + nadati
yathā →
pts
…norm or rule): yathā kāmaṃ (already Vedic) according to his desire, after his liking Pv-a.113, Pv-a.136; y….
yattha →
pts
…(he likes) AN.ii.64. yattha kāmaṃ (cp. yathākāmaṃ in same meaning) where to one’s liking, i.e. wherever Dhp.35 (= yattha katthaci or…
āmisa →
pts
- originally raw meat; hence prevailing notion of “raw unprepared, uncultivated”; thus -khāra raw lye Vin.i.206.
- “fleshy, of the flesh” (as opposed to mind or spirit), hence material, physical; …
taca →
bodhirasa
skin
AN 8.13 assājānīyasuttaṃ
āraddhavīriyo viharati, kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
SNP 1 uragasuttaṃ uragavaggo 1
yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃ'va osadhehi, so bhikkhu jahāti orapāraṃ, urago jiṇṇam'iva tacaṃ purāṇaṃ.
thala →
bodhirasa
dry land, firm ground, terra firma
DHP 34 cittavaggo
vārijo'va thale khitto, okam'okata'ubbhato, pariphandat'idaṃ cittaṃ, māradheyyaṃ pahātave.
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā opilāpetvā yena kāmaṃ pakkameyyanti.
tassa →
bodhirasa
when one, when it
MN 40 cūḷāssapurasuttaṃ
tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham'attānaṃ samanupassato, vimuttam'attānaṃ samanupassato, pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
addhā →
bodhirasa
certainly, surely
AN 9.33 anupubba vihāra samāpattisuttaṃ
yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā tiṇṇā pāraṅgatā tad'aṅgenā'ti vadāmi
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
sunakha →
bodhirasa
dog
THI 73 sumedhā therīgāthā
kāmaṃ kāmesu damassu, tāva sunakho'va saṅkhalābaddho, kāhinti khu taṃ kāmā, chātā sunakhaṃ'va caṇḍālā.
uccāretvā →
bodhirasa
having hoisted up, having loaded up, having lifted up
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyyan'ti.
saṇṭhāna →
bodhirasa
relenting, yielding, relaxation, lit. standing still
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
sarīra →
bodhirasa
body
DHP 151 jarāvaggo
jīranti ve rājarathā sucittā, atho sarīram'pi jaraṃ upeti, satañ'ca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.
AN 8.13 assājānīyasuttaṃ
āraddhavīriyo viharati, kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
samijjhati →
bodhirasa
achieves, succeeds, prospers
MN 39 mahāassapurasuttaṃ
seyyathā'pi, bhikkhave, puriso iṇaṃ ādāya kammante payojeyya. tassa te kammantā samijjheyyuṃ
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
sudāhaṃ →
bodhirasa
truly I, certainly I
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
ussādetvā →
bodhirasa
having raised, having elevated, lit. having caused to sit up
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā opilāpetvā yena kāmaṃ pakkameyyanti.
upasussati →
bodhirasa
dries up, withers, shrivels
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
pītimana →
bodhirasa
delighted, exhilarated, thrilled, lit. enraptured mind
SN 46.3 sīlasuttaṃ
pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. pītimanassa kāyo'pi passambhati, cittam'pi passambhati.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
ussāretvā →
bodhirasa
having pushed up, having hauled up, having raised up
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ thale vā ussāretvā udake vā opilāpetvā yena kāmaṃ pakkameyyanti.
va →
bodhirasa
like, as
DHP 26 appamādavaggo
pamādam'anuyuñjanti, bālā dummedhino janā, appamādañ'ca medhāvī, dhanaṃ seṭṭhaṃ'va rakkhati.
THI 73 sumedhā therīgāthā
kāmaṃ kāmesu damassu, tāva sunakho'va saṅkhalābaddho, kāhinti khu taṃ kāmā, chātā sunakhaṃ'va caṇḍālā.
vīriya →
bodhirasa
effort, energy, might, power
DHP 144 daṇḍavaggo
asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha, saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca, sampannavijjācaraṇā patissatā, jahissatha dukkham'idaṃ anappakaṃ.
AN 8.13 assājānīyasuttaṃ
āraddhavīriyo viharati, kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
ñassati →
bodhirasa
will know, could know
AN 5.51 āvaraṇasuttaṃ
att'atthaṃ vā ñassati par'atthaṃ vā ñassati ubhay'atthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti n'etaṃ ṭhānaṃ vijjati.
SNP 51 mahābyūhasuttaṃ aṭṭhakavaggo 13
passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tānim'eva, kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.
āropetvā →
bodhirasa
having put on top, having mounted
SN 20.2 nakhasikhasuttaṃ
atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi.
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyyan'ti.
sacca →
bodhirasa
true, correct, accurate, honest, reliable
MN 60 apaṇṇakasuttaṃ
kāmaṃ kho pana m'āhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca pan'āyaṃ bhavaṃ purisapuggalo diṭṭh'eva dhamme viññūnaṃ gārayho
MN 40 cūḷāssapurasuttaṃ
tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ, yā samaṇasāmīcippaṭipadā taṃ paṭipajjissāma. evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā.
purisaparakkama →
bodhirasa
human courage, human power, manly effort
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
purisavīriya →
bodhirasa
human effort, human energy
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
kāma →
bodhirasa
pleasure, sensual pleasure, sexual pleasure
THI 73 sumedhā therīgāthā
kāmaṃ kāmesu damassu, tāva sunakho'va saṅkhalābaddho, kāhinti khu taṃ kāmā, chātā sunakhaṃ'va caṇḍālā.
DHP 186 buddhavaggo
na kahāpaṇavassena, titti kāmesu vijjati, app'assādā dukhā kāmā, iti viññāya paṇḍito.
apāpuṇitvā →
bodhirasa
having not reached, having not attained, having not experienced
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
atha ca pana →
bodhirasa
and yet, but still
MN 60 apaṇṇakasuttaṃ
kāmaṃ kho pana m'āhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca pana-ayaṃ bhavaṃ purisapuggalo diṭṭh'eva dhamme viññūnaṃ gārayho
SNP 4 kasibhāradvājasuttaṃ uragavaggo 4
atha ca pana bhavaṃ gotamo evam'āha, aham'pi kho, brāhmaṇa, kasāmi ca vapāmi ca. kasitvā ca vapitvā ca bhuñjāmī'ti.
bahū →
bodhirasa
many people, many things, much, a lot
SNP 51 mahābyūhasuttaṃ aṭṭhakavaggo 13
passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tāni'm'eva, kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.
SNP 53 attadaṇḍasuttaṃ aṭṭhakavaggo 15
taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ, bahūnam'idha baddhānaṃ, atthi pañhena āgamaṃ.
bhavataṃ →
bodhirasa
of the sirs, of the masters, of you all
MN 60 apaṇṇakasuttaṃ
kāmaṃ kho pana m'āhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca pan'āyaṃ bhavaṃ purisapuggalo diṭṭh'eva dhamme viññūnaṃ gārayho
caṇḍāla →
bodhirasa
outcast, low caste
THI 73 sumedhā therīgāthā
kāmaṃ kāmesu damassu, tāva sunakho'va saṅkhalābaddho, kāhinti khu taṃ kāmā, chātā sunakhaṃ'va caṇḍālā.
ce →
bodhirasa
if
DHP 1 yamakavaggo
manopubbaṅ'gamā dhammā, manoseṭṭhā manomayā, manasā ce paduṭṭhena, bhāsati vā karoti vā, tato naṃ dukkham'anveti, cakkaṃva vahato padaṃ.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
dakkhati →
bodhirasa
sees
DN 1.21 brahmajālasuttaṃ
yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā'ti
SNP 51 mahābyūhasuttaṃ aṭṭhakavaggo 13
passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tānim'eva, kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.
icchati →
bodhirasa
wishes, wants, desires
AN 8.23 paṭhamahatthakasuttaṃ
sādhu sādhu, bhikkhu! app'iccho so, bhikkhu, kulaputto. sante'y'eva attani kusaladhamme na icchati parehi ñāyamāne.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yad'icchati.
khandha →
bodhirasa
shoulder, back
MN 20 vitakkasaṇṭhānasuttaṃ
seyyathā'pi, bhikkhave, balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya.
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyyan'ti.
khu →
bodhirasa
indeed, surely, certainly
THI 73 sumedhā therīgāthā
kāmaṃ kāmesu damassu, tāva sunakho'va saṅkhalābaddho, kāhinti khu taṃ kāmā, chātā sunakhaṃ'va caṇḍālā.
kāhinti →
bodhirasa
they will do, they will make
THI 73 sumedhā therīgāthā
kāmaṃ kāmesu damassu, tāva sunakho'va saṅkhalābaddho, kāhinti khu taṃ kāmā, chātā sunakhaṃ'va caṇḍālā.
kāmayamāna →
bodhirasa
wanting, desiring, craving
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
purisathāma →
bodhirasa
human strength
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
laddhā →
bodhirasa
getting, obtaining
AN 3.156 pubbaṇhasuttaṃ
te attha-laddhā sukhitā, viruḷhā buddhasāsane, arogā sukhitā hotha, saha sabbehi ñātibhī'ti.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati, addhā pītimano hoti, laddhā macco yadicchati.
maṃsalohita →
bodhirasa
flesh and blood
AN 8.13 assājānīyasuttaṃ
āraddhavīriyo viharati, kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
MN 62 mahārāhulovādasuttaṃ
yaṃ vā pan'aññam'pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ, aghaṃ aghagataṃ, vivaraṃ vivaragataṃ, asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ, ayaṃ vuccati, rāhula, ajjhattikā ākāsadhātu.
na hi tena →
bodhirasa
certainly not on account of that
SNP 51 mahābyūhasuttaṃ aṭṭhakavaggo 13
passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tāni'm'eva, kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.
SNP 46 pasūrasuttaṃ aṭṭhakavaggo 8
yā uṇṇatī s'āssa vighātabhūmi, mān'ātimānaṃ vadate pan'eso, etam'pi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.
nahāru →
bodhirasa
tendon, sinew
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
MN 62 mahārāhulovādasuttaṃ
yaṃ kiñci, rāhula, ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ, kesā lomā nakhā dantā taco, maṃsaṃ nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ … ayaṃ vuccati, rāhula, ajjhattikā pathavīdhātu
nhāru →
bodhirasa
tendon, sinew
DN 22.5 mahāsatipaṭṭhānasuttaṃ
atthi imasmiṃ kāye kesā lomā nakhā dantā taco, maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ, hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ
AN 8.13 assājānīyasuttaṃ
āraddhavīriyo viharati, kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
opilāpetvā →
bodhirasa
having immersed, having submerged (in water)
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā opilāpetvā yena kāmaṃ pakkameyyanti.
padahati →
bodhirasa
exerts oneself, strives, applies oneself, lit. put forward
AN 2.5 upaññātasuttaṃ
appaṭivānī sud'āhaṃ, bhikkhave, padahāmi, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
DN 22.18 maggasaccaniddeso
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccati bhikkhave sammāvāyāmo.
pakkamati →
bodhirasa
goes (from), goes away (from), leaves (from)
THI 68 ekudāniya theragāthā
pakkamissañ'ca nāḷāto, ko'dha nāḷāya vacchati, bandhantī itthirūpena, samaṇe dhammajīvino.
MN 22 alagaddūpamasuttaṃ
yaṃnūn'āhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyyan'ti.
panāyaṃ →
bodhirasa
and this, but this
MN 60 apaṇṇakasuttaṃ
kāmaṃ kho pana m'āhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca pan'āyaṃ bhavaṃ purisapuggalo diṭṭh'eva dhamme viññūnaṃ gārayho
MN 60 apaṇṇakasuttaṃ
atha ca pan'āyaṃ bhavaṃ purisapuggalo diṭṭh'eva dhamme viññūnaṃ gārayho, dussīlo purisapuggalo micchādiṭṭhi natthikavādo'ti
pattabba →
bodhirasa
could be reached, could be attained, could be found
SN 2.26 rohitassasuttaṃ
gamanena na pattabbo, lokassanto kudācanaṃ, na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
AN 8.13 assājānīyasuttaṃ
āraddhavīriyo viharati, kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī'ti.
appaka →
bodhirasa
few things, few people, small amount
DHP 85 paṇḍitavaggo
appakā te manussesu, ye janā pāragāmino, ath'āyaṃ itarā pajā, tīram'ev'ānudhāvati.
SNP 51 mahābyūhasuttaṃ aṭṭhakavaggo 13
passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tāni'm'eva, kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.